Saturday, June 2, 2007

Madhurastakam

॥ मधुराष्टकम् ॥
|| madhurāṣṭakam ||
composed by śrī vallabhācārya



अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ १ ॥

adharaṁ madhuraṁ vadanaṁ madhuraṁ
nayanaṁ madhuraṁ hasitaṁ madhuram |
hṛdayaṁ madhuraṁ gamanaṁ madhuraṁ
madhurādhipaterakhilaṁ madhuram || 1 ||


Krishna's lip, face, eye, smile, heart and gait are all sweet and nice.
Everything about the Lord of sweetness is sweet.

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ २ ॥

vacanaṁ madhuraṁ caritaṁ madhuraṁ
vasanaṁ madhuraṁ valitaṁ madhuram |
calitaṁ madhuraṁ bhramitaṁ madhuraṁ
madhurādhipaterakhilaṁ madhuram || 2 ||


His words/utterances, character, dress, bodily form, gait and roaming about, are all sweet.
Everything about the Lord of sweetness is sweet.

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥

veṇurmadhuro reṇurmadhuraḥ
pāṇirmadhuraḥ pādau madhurau |
nṛtyaṁ madhuraṁ sakhyaṁ madhuraṁ
madhurādhipaterakhilaṁ madhuram || 3 ||


His flute(its notes), the dust under his feet, his hands, his feet, his dance and friendship/company are all sweet.
Everything about the Lord of sweetness is sweet.

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ४ ॥

gītaṁ madhuraṁ pītaṁ madhuraṁ
bhuktaṁ madhuraṁ suptaṁ madhuram |
rūpaṁ madhuraṁ tilakaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 4 ||


His song, his act of drinking, act of eating, sleeping pose, his appearance, and the tilakaṁ mark on his forehead are all sweet.
Everything about the Lord of sweetness is sweet.

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ५ ॥

karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ
haraṇaṁ madhuraṁ ramaṇaṁ madhuram |
vamitaṁ madhuraṁ śamitaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 5 ||


His actions, swimming, stealing/snatching, his games, mutterings and timid actions are all sweet.
Everything about the Lord of sweetness is sweet.

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ६ ॥

guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā |
salilaṁ madhuraṁ kamalaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 6 ||


His humming (melody or playing on the flute?), his garland, the river Yamuna, its waves, water and the lotus are all sweet.
Everything about the Lord of sweetness is sweet.

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ७ ॥

gopī madhurā līlā madhurā
yuktaṁ madhuraṁ muktaṁ madhuram |
dṛṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 7 ||


His cowherd girlfriends, their pastimes together, their togetherness, their separation, looking at them and their good behaviour are all sweet.
Everything about the Lord of sweetness is sweet.

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ८ ॥

gopā madhurā gāvo madhurā
yaṣṭirmadhurā sṛṣṭirmadhurā |
dalitaṁ madhuraṁ phalitaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 8 ||


The cowherd boys, the cows, the forms he creates, his domination over all and the results therefrom are all sweet.
Everything about the Lord of sweetness is sweet.

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥
|| iti śrīmadvallabhācāryaviracitaṁ madhurāṣṭakaṁ sampūrṇam ||

Thus ends the hymn madhurāṣṭakaṁ, composed by śrī Vallabhācārya.






No comments: