Monday, April 30, 2007

Sri Visnu Sahasranama Stotram

॥ श्रीविष्णुसहस्रनामस्तोत्रम् ॥
|| śrīviṣṇusahasranāmastotram ||



शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥

śuklāṁbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyet sarvavighnopaśāntaye || 1 ||


यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvaksenaṁ tamāśraye || 2 ||


व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३ ॥

vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautramakalmaṣam |
parāśarātmajaṁ vande śukatātaṁ taponidhim || 3 ||


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४ ॥

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 4 ||


अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५ ॥

avikārāya śuddhāya nityāya paramātmane |
sadaikarūparūpāya viṣṇave sarvajiṣṇave || 5 ||


यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥

yasya smaraṇamātreṇa janmasaṁsārabandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave || 6 ||


ॐ नमो विष्णवे प्रभविष्णवे ।
om namo viṣṇave prabhaviṣṇave |

श्रीवैशम्पायन उवाच ---
śrīvaiśampāyana uvāca ---

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७ ॥

śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarevābhyabhāṣata || 7 ||


युधिष्ठिर उवाच ---
yudhiṣṭhira uvāca ---

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८ ॥

kimekaṁ daivataṁ loke kiṁ vāpyekaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||


को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९ ॥

ko dharmaḥ sarvadharmāṇāṁ bhavataḥ paramo mataḥ |
kiṁ japanmucyate janturjanmasaṁsārabandhanāt || 9 ||


भीष्म उवाच ---
bhīṣma uvāca ---

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १० ॥

jagatprabhuṁ devadevamanantaṁ puruṣottamam |
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ || 10 ||


तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११ ॥

tameva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyan stuvan namasyaṁśca yajamānastameva ca || 11 ||


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखादिगो भवेत् ॥ १२ ॥

anādinidhanaṁ viṣṇuṁ sarvalokamaheśvaram |
lokādhyakṣaṁ stuvannityaṁ sarvaduḥkhādigo bhavet || 12 ||


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३ ॥

brahmaṇyaṁ sarvadharmajñaṁ lokānāṁ kīrtivardhanam |
lokanāthaṁ mahadbhūtaṁ sarvabhūtabhavodbhavam || 13 ||


एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्दरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४ ॥

eṣa me sarvadharmāṇāṁ dharmo'dhikatamo mataḥ |
yadbhaktyā puṇdarīkākṣaṁ stavairarcennaraḥ sadā || 14 ||


परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५ ॥

paramaṁ yo mahattejaḥ paramaṁ yo mahattapaḥ |
paramaṁ yo mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||


पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १६ ॥

pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam |
daivataṁ devatānāṁ ca bhūtānāṁ yo'vyayaḥ pitā || 16 ||


यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७ ॥

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame |
yasmiṁśca pralayaṁ yānti punareva yugakṣaye || 17 ||


तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १८ ॥

tasya lokapradhānasya jagannāthasya bhūpate |
viṣṇornāmasahasraṁ me śṛṇu pāpabhayāpaham || 18 ||


यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९ ॥

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye || 19 ||


ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २० ॥

ṛṣirnāmnāṁ sahasrasya vedavyāso mahāmuniḥ |
chando'nuṣṭup tathā devo bhagavān devakīsutaḥ || 20 ||


अमृतांशुद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१ ॥

amṛtāṁśudbhavo bījaṁ śaktirdevakinandanaḥ |
trisāmā hṛdayaṁ tasya śāntyarthe viniyojyate || 21 ||


विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ maheśvaram |
anekarūpa daityāntaṁ namāmi puruṣottamaṁ || 22 ||



॥ पूर्वन्यासः ॥
|| pūrvanyāsaḥ ||


श्रीवेदव्यास उवाच --
śrīvedavyāsa uvāca --

ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ॥
om asya śrīviṣṇordivyasahasranāmastotramahāmantrasya ||

श्री वेदव्यासो भगवान् ऋशिः ।
śrī vedavyāso bhagavān ṛśiḥ |
अनुष्टुप् छन्दः ।
anuṣṭup chandaḥ |
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā |
अमृतांशूद्भवो भानुरिति बीजम् ।
amṛtāṁśūdbhavo bhānuriti bījam |
देवकीनन्दनः स्रष्टेति शक्तिः ।
devakīnandanaḥ sraṣṭeti śaktiḥ |
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ |
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
śaṅkhabhṛnnandakī cakrīti kīlakam |
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
śārṅgadhanvā gadādhara ityastram |
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
rathāṅgapāṇirakṣobhya iti netram |
त्रिसामा सामगः सामेति कवचम् ।
trisāmā sāmagaḥ sāmeti kavacam |
आनन्दं परब्रह्मेति योनिः ।
ānandaṁ parabrahmeti yoniḥ |
ऋतुः सुदर्शनः काल इति दिग्बन्धः ।
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ |
श्रीविश्वरूप इति ध्यानम् ।
śrīviśvarūpa iti dhyānam |
श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः ॥
śrīmahāviṣṇuprītyarthaṁ sahasranāmajape viniyogaḥ ||


॥ अथ न्यासः ॥
|| atha nyāsaḥ ||


ॐ शिरसि वेदव्यासऋशये नमः ।
om śirasi vedavyāsaṛśaye namaḥ |

मुखे अनुष्टुप्छन्दसे नमः ।
mukhe anuṣṭupchandase namaḥ |

हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
hṛdi śrīkṛṣṇaparamātmadevatāyai namaḥ |

गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः।
guhye amṛtāṁśūdbhavo bhānuriti bījāya namaḥ |

पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
pādayordevakīnandanaḥ sraṣṭeti śaktaye namaḥ |

सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
sarvāṅge śaṅkhabhṛnnandakī cakrīti kīlakāya namaḥ |

करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ।
karasaṁpūṭe mama śrīkṛṣṇaprītyarthe jape viniyogāya namaḥ |

इति ऋषयादिन्यासः ॥
iti ṛṣayādinyāsaḥ ||


॥ अथ करन्यासः ॥
|| atha karanyāsaḥ ||


ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाब्यां नमः ।
om viśvaṁ viṣṇurvaṣaṭkāra ityaṅguṣṭhābyāṁ namaḥ |

अमृताम्शूद्भवो भानुरिति तर्जनीभ्यां नमः ।
amṛtāmśūdbhavo bhānuriti tarjanībhyāṁ namaḥ |

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
brahmaṇyo brahmakṛdbrahmeti madhyamābhyāṁ namaḥ |

सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
suvarṇabindurakṣobhya ityanāmikābhyāṁ namaḥ |

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
nimiṣo'nimiṣaḥ sragvīti kaniṣṭhikābhyāṁ namaḥ |

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
rathāṅgapāṇirakṣobhya iti karatalakarapṛṣṭhābhyāṁ namaḥ |

इति करन्यासः ॥
iti karanyāsaḥ ||


<॥ अथ षडङ्गन्यासः ॥
|| atha ṣaḍaṅganyāsaḥ ||


ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
om viśvaṁ viṣṇurvaṣaṭkāra iti hṛdayāya namaḥ |

अमृताम्शूद्भवो भानुरिति शिरसे नमः ।
amṛtāmśūdbhavo bhānuriti śirase namaḥ |

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै नमः ।
brahmaṇyo brahmakṛdbrahmeti śikhāyai namaḥ |

सुवर्णबिन्दुरक्षोभ्य इति कवचाय नमः ।
suvarṇabindurakṣobhya iti kavacāya namaḥ |

निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय नमः ।
nimiṣo'nimiṣaḥ sragvīti netratrayāya namaḥ |

रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय नमः ।
rathāṅgapāṇirakṣobhya ityastrāya namaḥ |

इति षडङ्गन्यासः ॥
iti ṣaḍaṅganyāsaḥ ||

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ।

śrīkṛṣṇaprītyarthe viṣṇordivyasahasranāmajapamahaṁ
kariṣye iti saṅkalpaḥ |



॥ अथ ध्यानम् ॥
|| atha dhyānam ||


क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाक्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्शः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १ ॥

kṣīrodhanvatpradeśe śucimaṇivilasatsaikatermauktikānāṁ
mālāklṛptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varśaḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||


भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २ ॥

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśaḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ |
antaḥsthaṁ yasya viśvaṁ suranarakhagagobhogigandharvadaityaiḥ
citraṁ raṁramyate taṁ tribhuvana vapuṣaṁ viṣṇumīśaṁ namāmi || 2 ||


ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३ ॥

om śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ sureśaṁ
viśvādhāraṁ gaganasadṛśaṁ meghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yogibhirdhyānagamyaṁ
vande viṣṇuṁ bhavabhayaharaṁ sarvalokaikanātham || 3 ||


मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्दरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४ ॥

meghaśyāmaṁ pītakauśeyavāsaṁ
śrīvatsāṅkaṁ kaustubhodbhāsitāṅgam |
puṇyopetaṁ puṇdarīkāyatākṣaṁ
viṣṇuṁ vande sarvalokaikanātham || 4 ||


नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५ ॥

namaḥ samastabhūtānāmādibhūtāya bhūbhṛte |
anekarūparūpāya viṣṇave prabhaviṣṇave || 5 ||


सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुर्जम् ॥ ६ ॥

saśaṅkhacakraṁ sakirīṭakuṇḍalaṁ
sapītavastraṁ sarasīruhekṣaṇam |
sahāravakṣaḥsthalakaustubhaśriyaṁ
namāmi viṣṇuṁ śirasā caturbhurjam || 6 ||


छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७ ॥

chāyāyāṁ pārijātasya hemasiṁhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṁkṛtam |
candrānanaṁ caturbāhuṁ śrīvatsāṅkita vakṣasaṁ
rukmiṇī satyabhāmābhyāṁ sahitaṁ kṛṣṇamāśraye || 7 ||



॥ स्तोत्रम् ॥
|| stotram ||

॥ हरिः ॐ ॥
|| hariḥ om ||


विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥

viśvaṁ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||


पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥

pūtātmā paramātmā ca muktānāṁ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca || 2 ||


योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥

yogo yogavidāṁ netā pradhānapuruṣeśvaraḥ |
nārasiṁhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||


सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
saṁbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||


स्वयम्भूः शम्भुरदित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥

svayambhūḥ śambhuradityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||


अप्रमेयो हृशीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥

aprameyo hṛśīkeśaḥ padmanābho'maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 6 ||


अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७ ॥

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param || 7 ||


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||


ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञ कृतिरात्मवान् ॥ ९ ॥

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtajña kṛtirātmavān || 9 ||


सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥

sureśaḥ śaraṇaṁ śarma viśvaretāḥ prajābhavaḥ |
ahaḥ saṁvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ || 10 ||


अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११ ॥

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ || 11 ||


वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥

vasurvasumanāḥ satyaḥ samātmā'sammitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||


रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥ १३ ॥

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvata sthāṇurvarāroho mahātapāḥ || 13 ||


सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥

sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ || 14 ||


लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५ ॥

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūhaścaturdaṁṣṭraścaturbhujaḥ || 15 ||


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥

bhrājiṣṇurbhojanaṁ bhoktā sahiṣṇurjagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||


उपेन्द्रो वामनः प्रंशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥

upendro vāmanaḥ praṁśuramoghaḥ śucirūrjitaḥ |
atīndraḥ saṁgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||


वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रयो महामायो महोत्साहो महाबलः ॥ १८ ॥

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndrayo mahāmāyo mahotsāho mahābalaḥ || 18 ||


महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९ ॥

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||


महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २० ॥

maheṣvāso mahībhartā śrīnivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānando govindo govidāṁ patiḥ || 20 ||


मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥ २१ ॥

marīcirdamano haṁsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||


अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥ २२ ॥

amṛtyuḥ sarvadṛk siṁhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||


गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधिः॥ २३ ॥

gururgurutamo dhāma satyaḥ satyaparākramaḥ |
nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhiḥ || 23 ||


अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥ २४ ॥

agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||


आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः॥ २५ ॥

āvartano nivṛttātmā saṁvṛtaḥ saṁpramardanaḥ |
ahaḥ saṁvartako vahniranilo dharaṇīdharaḥ || 25 ||


सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥ २६ ॥

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||


असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥ २७ ॥

asaṁkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |
siddhārthaḥ siddhasaṁkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 ||


वृषाहि वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥ २८ ॥

vṛṣāhi vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||


सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥ २९ ॥

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||


ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥ ३० ॥

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaro mantraścandrāṁśurbhāskaradyutiḥ || 30 ||


अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥ ३१ ॥

amṛtāṁśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṁ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||


भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥ ३२ ॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||


युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥ ३३ ॥

yugādikṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||


इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥ ३४ ॥

iṣṭo'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||


अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||


स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वसुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६ ॥

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vasudevo bṛhadbhānurādidevaḥ purandaraḥ || 36 ||


अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७ ॥

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||


पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥

padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||


अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥

atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||


विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४० ॥

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||


उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ || 41 ||


व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२ ॥

vyavasāyo vyavasthānaḥ saṁsthānaḥ sthānado dhruvaḥ |
pararddhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||


रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥

rāmo virāmo virajo mārgo neyo nayo'nayaḥ |
vīraḥ śaktimatāṁ śreṣṭho dharmo dharmaviduttamaḥ || 43 ||


वैकुन्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥

vaikunṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||


ऋतुः सुदर्शणः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥

ṛtuḥ sudarśaṇaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṁvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||


विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥

vistāraḥ sthāvarasthāṇuḥ pramāṇaṁ bījamavyayam |
artho'nartho mahākośo mahābhogo mahādhanaḥ || 46 ||


अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७ ॥

anirviṇṇaḥ sthaviṣṭho'bhūrdharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 47 ||


यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥

yajña ijyo mahejyaśca kratuḥ satraṁ satāṁ gatiḥ |
sarvadarśī vimuktātmā sarvajño jñānamuttamam || 48 ||


सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīrabāhurvidāraṇaḥ || 49 ||


स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||


धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |
avijñātā sahasrāṁśurvidhātā kṛtalakṣaṇaḥ || 51 ||


गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२ ॥

gabhastinemiḥ sattvasthaḥ siṁho bhūtamaheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||


उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ || 53 ||


सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः ॥ ५४ ॥

somapo'mṛtapaḥ somaḥ purujitpurusattamaḥ |
vinayo jayaḥ satyasaṁdho dāśārhaḥ sāttvatāṁpatiḥ || 54 ||


जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५ ॥

jīvo vinayitā sākṣī mukundo'mitavikramaḥ |
ambhonidhiranantātmā mahodadhiśayo'ntakaḥ || 55 ||


अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandano nandaḥ satyadharmā trivikramaḥ || 56 ||


महर्षिः कमिलाचार्यः कृत्ज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७ ॥

maharṣiḥ kamilācāryaḥ kṛtjño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||


महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakragadādharaḥ || 58 ||


वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनः ॥ ५९ ॥

vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṁkarṣaṇo'cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanaḥ || 59 ||


भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६० ॥

bhagavān bhagahā''nandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||


सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ || 61 ||


त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥

trisāmā sāmagaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak |
saṁnyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam || 62 ||


शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||


अनिर्वर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४ ॥

anirvartī nivṛttātmā saṁkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ || 64 ||


श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५ ॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāllokatrayāśrayaḥ || 65 ||


स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā'vidheyātmā satkīrtiśchinnasaṁśayaḥ || 66 ||


उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||


अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८ ॥

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho'pratirathaḥ pradyumno'mitavikramaḥ || 68 ||


कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||


कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ || 70 ||


ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥

brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ || 71 ||


महाक्रमो महाकर्मा महातेजो महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥

mahākramo mahākarmā mahātejo mahoragaḥ |
mahākraturmahāyajvā mahāyajño mahāhaviḥ || 72 ||


स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥

stavyaḥ stavapriyaḥ stotraṁ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||


मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥

manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||


सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||


भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्ढरोऽथापराजितः ॥ ७६ ॥

bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ |
darpahā darpado dṛpto durḍharo'thāparājitaḥ || 76 ||


विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||


एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥

eko naikaḥ savaḥ kaḥ kiṁ yat tatpadamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||


सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 79 ||


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८० ॥

amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥

tejovṛṣo dyutidharaḥ sarvaśastrabhṛtāṁ varaḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvedavidekapāt || 82 ||


समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥

samāvarto'nivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||


शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||


उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||


सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥

suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhrado mahāgarto mahābhūto mahānidhiḥ || 86 ||


कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ |
amṛtāṁśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ || 87 ||


सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodho'dumbaro'śvatthaścāṇūrāndhraniṣūdanaḥ || 88 ||


सहस्रर्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनधोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥

sahasrarciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranadho'cintyo bhayakṛdbhayanāśanaḥ || 89 ||


अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṁśo vaṁśavardhanaḥ || 90 ||


भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥

bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||


धनुर्धरो धर्नुवेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२ ॥

dhanurdharo dharnuvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā'niyamo'yamaḥ || 92 ||


सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho'rhaḥ priyakṛt prītivardhanaḥ || 93 ||


विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४ ॥

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||


अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५ ॥

ananto hutabhugbhoktā sukhado naikajo'grajaḥ |
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ || 95 ||


सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६ ॥

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ || 96 ||


अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७ ॥

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||


अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्धत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८ ॥

akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṁvaraḥ |
viddhattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||


उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९ ॥

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||


अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥

anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||


अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥

anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||


आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥

ādhāranilayo'dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||


प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥

pramāṇaṁ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ |
tattvaṁ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||


भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥

bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ |
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ || 104 ||


यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥

yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ |
yajñāntakṛd yajñaguhyamannamannāda eva ca || 105 ||


आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥

ātmayoniḥ svayaṁjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||


शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥
सर्वप्रहरणायुधः ॐ नम इति ।

śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||
sarvapraharaṇāyudhaḥ om nama iti |


वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८ ॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇo viṣṇurvāsudevo'bhirakṣatu || 108 ||
śrī vāsudevo'bhirakṣatu om nama iti |



॥ उत्तरन्यासः ॥
|| uttaranyāsaḥ ||


भीष्म उवाच --
bhīṣma uvāca --

इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १ ॥

itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam || 1 ||


य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः ॥ २ ॥

ya idaṁ śṛṇuyānnityaṁ yaścāpi parikīrtayet |
nāśubhaṁ prāpnuyātkiṁcitso'mutreha ca mānavaḥ || 2 ||


वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३ ॥

vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt || 3 ||


धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४ ॥

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī prāpnuyātprajām || 4 ||


भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५ ॥

bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ |
sahasraṁ vāsudevasya nāmnāmetatprakīrtayet || 5 ||


यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६ ॥

yaśaḥ prāpnoti vipulaṁ jñātiprādhānyameva ca |
acalāṁ śriyamāpnoti śreyaḥ prāpnotyanuttamam || 6 ||


न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७ ॥

na bhayaṁ kvacidāpnoti vīryaṁ tejaśca vindati |
bhavatyarogo dyutimānbalarūpaguṇānvitaḥ || 7 ||


रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८ ॥

rogārto mucyate rogādbaddho mucyeta bandhanāt |
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||


दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९ ॥

durgāṇyatitaratyāśu puruṣaḥ puruṣottamam |
stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ || 9 ||


वासुदेवाश्रये मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १० ॥

vāsudevāśraye martyo vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||


न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११ ॥

na vāsudevabhaktānāmaśubhaṁ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṁ naivopajāyate || 11 ||


इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२ ॥

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ || 12 ||


न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३ ॥

na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ |
bhavanti kṛta puṇyānāṁ bhaktānāṁ puruṣottame || 13 ||


द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४ ॥

dyauḥ sacandrārkanakṣatrā khaṁ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||


सुसुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५ ॥

susurāsuragandharvaṁ sayakṣoragarākṣasam |
jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram || 15 ||


इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६ ॥

indriyāṇi mano buddhiḥ sattvaṁ tejo balaṁ dhṛtiḥ |
vāsudevātmakānyāhuḥ kṣetraṁ kṣetrajña eva ca || 16 ||


सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७ ॥

sarvāgamānāmācāraḥ prathamaṁ parikalpate |
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ || 17 ||


ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८ ॥

ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇodbhavam || 18 ||


योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनात् ॥ १९ ॥

yogo jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādi karma ca |
vedāḥ śāstrāṇi vijñānametatsarva janārdanāt || 19 ||


एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २० ॥

eko viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ |
trīṁllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||


इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१ ॥

imaṁ stavaṁ bhagavato viṣṇorvyāsena kīrtitam |
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca || 21 ||


विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२ ॥
न ते यान्ति पराभवम् ॐ नम इति ।

viśveśvaramajaṁ devaṁ jagataḥ prabhumavyayam |
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam || 22 ||
na te yānti parābhavam om nama iti |


अर्जुन उवाच --
arjuna uvāca --

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३ ॥

padmapatraviśālākṣa padmanābha surottama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||


श्रीभगवानुवाच --
śrībhagavānuvāca --

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४ ॥

yo māṁ nāmasahasreṇa stotumicchati pāṇḍava |
soha'mekena ślokena stuta eva na saṁśayaḥ || 24 ||


व्यास उवाच --
vyāsa uvāca --

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५ ॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

vāsanādvāsudevasya vāsitaṁ bhuvanatrayam |
sarvabhūtanivāso'si vāsudeva namo'stu te || 25 ||
śrī vāsudeva namo'stuta om nama iti |


पार्वत्युवाच --
pārvatyuvāca --

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६ ॥

kenopāyena laghunā viṣṇornāmasahasrakam |
paṭhyate paṇḍitairnityaṁ śrotumicchāmyahaṁ prabho || 26 ||


ईश्वर उवाच --
īśvara uvāca --

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥२७ ॥
श्रीरामनाम वरानन ॐ नम इति ।

śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṁ rāma nāma varānane ||27 ||
śrīrāmanāma varānana om nama iti |


ब्रह्मोवाच --
brahmovāca --

नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः ॥ २८ ॥
सहस्रकोटि युगधारिणे ॐ नम इति ।

namo'stvanantāya sahasramūrtaye
sahasrapādakṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate
sahasrakoṭi yugadhāriṇe namaḥ || 28 ||
sahasrakoṭi yugadhāriṇe om nama iti |


सञ्जय उवाच --
sañjaya uvāca --

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९ ॥

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 29 ||


श्रीभगवानुवाच --
śrībhagavānuvāca --

अनन्यश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३० ॥

ananyaścintayanto māṁ ye janāḥ paryupāsate |
teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmyaham || 30 ||


परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ३१ ॥

paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām |
dharmasaṁsthāpanārthāya saṁbhavāmi yuge yuge || 31 ||


आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु ॥ ३२ ॥

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ |
saṁkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhino bhavantu || 32 ||


कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३ ॥

kāyena vācā manaseṁdriyairvā buddhyātmanā vā prakṛtisvabhāvāt |
karomi yadyat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi || 33 ||


॥ इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं संपूर्णम् ॥
|| iti śrīviṣṇordivyasahasranāmastotraṁ saṁpūrṇam ||


॥ ॐ तत् सत् ॥
|| om tat sat ||




Saturday, April 28, 2007

Sri Venkatesvara Suprabhatam

॥ श्रीः ॥
|| śrīḥ ||

॥ श्री वेङ्कटेश्वर सुप्रभातम् ॥
|| śrī veṅkaṭeśvara suprabhātam ॥


कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १ ॥

kausalyā suprajā rāma pūrvā sandhyā pravartate
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 1 ||


उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥

uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja
uttiṣṭha kamalākānta trailokyaṁ maṅgalaṁ kuru || 2 ||


मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्री वेङ्कटेश दयिते तव सुप्रभातम् ॥ ३॥

mātassamastajagatāṁ madhukaiṭabhāreḥ
vakṣovihāriṇi manoharadivyamūrte
śrīsvāmini śritajanapriyadānaśīle
śrī veṅkaṭeśa dayite tava suprabhātam || 3 ||


तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्न मुखचन्द्रमण्डले
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥ ४॥

tava suprabhātamaravindalocane
bhavatu prasanna mukhacandramaṇḍale
vidhiśaṅkarendravanitābhirarcite
vṛṣaśailanāthadayite dayānidhe || 4 ||


अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ५॥

atryādisaptaṛṣayassamupāsya sandhyāṁ
ākāśasindhukamalāni manoharāṇi
ādāya pādayugamarcayituṁ prapannāḥ
śeśādriśekhara vibho tava suprabhātam || 5 ||


पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति
भाषापतिः पठति वासर शुद्धिमारात्
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ६॥

pañcānanābjabhavaṣaṇmukhavāsavādyāḥ
traivikramādicaritaṁ vibudhāḥ stuvanti
bhāṣāpatiḥ paṭhati vāsara śuddhimārāt
śeśādriśekhara vibho tava suprabhātam || 6 ||


ईषत्प्रफुल्लसरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानां
आवाति मन्दमनिलस्सहदिव्यगन्धैः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ७॥

īṣatpraphullasarasīruhanārikela
pūgadrumādisumanoharapālikānāṁ
āvāti mandamanilassahadivyagandhaiḥ
śeśādriśekhara vibho tava suprabhātam || 7 ||


उन्मील्य नेत्रयुगमुत्तम पंजरस्थाः
पात्रावशिष्ठकदलीफलपायसानि
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ८॥

unmīlya netra yugamuttama paṁjarasthāḥ
pātrāvaśiṣṭhakadalīphalapāyasāni
bhuktvā salīlamatha keliśukāḥ paṭhanti
śeśādriśekhara vibho tava suprabhātam || 8 ||


तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि
भाषासमग्रमसकृत्करचाररम्यम्
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ९॥

tantriprakarṣamadhurasvanayā vipañcyā
gāyatyanantacaritaṁ tava nārado'pi
bhāṣāsamagramasakṛtkaracāraramyam
śeśādriśekhara vibho tava suprabhātam || 9 ||


भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कारगीत निनदैःसह सेवनाय
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ १० ॥

bhṛṅgāvalī ca makarandarasānuviddha
jhaṅkāragīta ninadaiḥsaha sevanāya
niryātyupāntasarasīkamalodarebhyaḥ
śeśādriśekhara vibho tava suprabhātam || 10 ||


योषागणेन वरदध्निविमध्यमाने
घोषालयेषु दधिमन्थनतीव्रघोशाः
रोषात्कलिं विदधतेककुभश्च कुम्भाः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ११ ॥

yoṣāgaṇena varadadhnivimadhyamāne
ghoṣālayeṣu dadhimanthanatīvraghośāḥ
roṣātkaliṁ vidadhatekakubhaśca kumbhāḥ
śeśādriśekhara vibho tava suprabhātam || 11 ||


पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ १२ ॥

padmeśamitraśatapatragatālivargāḥ
hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyā
bherīninādamiva bibhrati tīvranādaṁ
śeśādriśekhara vibho tava suprabhātam || 12 ||


श्रीमन्नभीष्ट वरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो
श्रीदेवतागृहाभुजान्तर दिव्य मूर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥

śrīmannabhīṣṭa varadākhilalokabandho
śrīśrīnivāsa jagadekadayaikasindho
śrīdevatāgṛhābhujāntara divya mūrte
śrī veṅkaṭācalapate tava suprabhātam || 13 ||


श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिंचसनन्दनाद्याः
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥

śrīsvāmipuṣkariṇikā''plavanirmalāṅgāḥ
śreyo'rthino haraviriṁcasanandanādyāḥ
dvāre vasanti varavetrahatottamāṅgāḥ
śrī veṅkaṭācalapate tava suprabhātam || 14 ||


श्री शेषशैल गरुडाचल वेङ्कटाद्रि
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम्
आख्याम् त्वदीय वसतेरनिशं वदन्ति
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥

śrī śeṣaśaila garuḍācala veṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām
ākhyām tvadīya vasateraniśaṁ vadanti
śrī veṅkaṭācalapate tava suprabhātam || 15 ||


सेवापराः शिवसुरेशकृशानुधर्म
रक्षोऽम्बुनाथ पवमान धनाधिनाथाः
बद्धाञ्जलि प्रविलसन्निजशीर्ष देशाः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥

sevāparāḥ śivasureśakṛśānudharma
rakṣo'mbunātha pavamāna dhanādhināthāḥ
baddhāñjali pravilasannijaśīrṣa deśāḥ
śrī veṅkaṭācalapate tava suprabhātam || 16 ||


धाटीषु ते विहगराज मृगाधिराजस्
नागाधिराज गजराज हयाधिराजाः
स्वस्वाधिकार महिमादिकमर्थयन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥

dhāṭīṣu te vihagarāja mṛgādhirājas
nāgādhirāja gajarāja hayādhirājāḥ
svasvādhikāra mahimādikamarthayante
śrī veṅkaṭācalapate tava suprabhātam || 17 ||


सुर्येन्दु भौम बुध वाक्पति काव्य सौरि
स्वर्भानु केतु दिविषत्परिषत्प्रधानाः
त्वद्दास दास चरमावधि दासदासाः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥

suryendu bhauma budha vākpati kāvya sauri
svarbhānu ketu diviṣatpariṣatpradhānāḥ
tvaddāsa dāsa caramāvadhi dāsadāsāḥ
śrī veṅkaṭācalapate tava suprabhātam || 18 ||


त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः
कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥

tvatpādadhūli bharitasphuritottamāṅgāḥ
svargāpavarga nirapekṣa nijāntaraṅgāḥ
kalpāgamā''kalanayā''kulatāṁ labhante
śrī veṅkaṭācalapate tava suprabhātam || 19 ||


त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥

tvadgopurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavargapadavīṁ paramāṁ śrayantaḥ
martyā manuṣyabhuvane matimāśrayante
śrī veṅkaṭācalapate tava suprabhātam || 20 ||


श्रीभूमिनायक दयादिगुणामृताब्धे
देवादिदेव जगदेकशरण्यमूर्ते
श्रीमन्नन्त गरुडादिभिरर्चिताङ्घ्रे
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥

śrībhūmināyaka dayādiguṇāmṛtābdhe
devādideva jagadekaśaraṇyamūrte
śrīmannanta garuḍādibhirarcitāṅghre
śrī veṅkaṭācalapate tava suprabhātam || 21 ||


श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे
श्रीवत्सचिन्ह शरणागतपारिजात
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥

śrīpadmanābha puruṣottama vāsudeva
vaikuṇṭha mādhava janārdana cakrapāṇe
śrīvatsacinha śaraṇāgatapārijāta
śrī veṅkaṭācalapate tava suprabhātam || 22 ||


कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुहा कुट्मल लोलदृष्टे
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥

kandarpadarpa harasundara divyamūrte
kāntākucāmburuhā kuṭmala loladṛṣṭe
kalyāṇanirmalaguṇākara divyakīrte
śrī veṅkaṭācalapate tava suprabhātam || 23 ||


मीनाकृते कमठ कोल नृसिम्ह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र
शेषांशराम यदुनन्दन कल्किरूप
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥

mīnākṛte kamaṭha kola nṛsimha varṇin
svāmin paraśvathatapodhana rāmacandra
śeṣāṁśarāma yadunandana kalkirūpa
śrī veṅkaṭācalapate tava suprabhātam || 24 ||


एला लवङ्ग घनसार सुगन्धि तीर्थम्
दिव्यं वियत्सरिति हेमघटेषु पूर्णम्
धृत्याऽऽद्यवैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटापते तव सुप्रभातम् ॥ २५॥

elālavaṅga ghanasāra sugandhi tīrtham
divyaṁ viyatsariti hemaghaṭeṣu pūrṇam
dhṛtyā''dyavaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti veṅkaṭāpate tava suprabhātam || 25 ||


भास्वानुदेति विकचानि सरोरुहाणि
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः
श्रीवैष्णवास्सततमर्थित मङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कटा सुप्रभातम् ॥ २६॥

bhāsvānudeti vikacāni saroruhāṇi
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ
śrīvaiṣṇavāssatatamarthita maṅgalāste
dhāmā''śrayanti tava veṅkaṭā suprabhātam || 26 ||


ब्रह्मादयस्सुरवरास्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः
धामान्तिके तव हि मङ्गलवस्तु हस्ताः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥

brahmādayassuravarāssamaharṣayaste
santassanandana mukhāstvatha yogivaryāḥ
dhāmāntike tava hi maṅgalavastu hastāḥ
śrī veṅkaṭācalapate tava suprabhātam || 27 ||


लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
सम्सार सागर समुत्तरणैकसेतो
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥

lakṣmīnivāsa niravadyaguṇaikasindho
samsāra sāgara samuttaraṇaikaseto
vedāntavedyanijavaibhava bhaktabhogya
śrī veṅkaṭācalapate tava suprabhātam || 28 ||


इत्थं वृशाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः
तेषां प्रभातसमये स्मृतिरङ्गभाजाम्
प्रज्ञां परार्थसुलभां परमां प्रसूते॥ २९॥

itthaṁ vṛśācalapateriha suprabhātam
ye mānavāḥ pratidinaṁ paṭhituṁ pravṛttāḥ
teṣāṁ prabhātasamaye smṛtiraṅgabhājām
prajñāṁ parārthasulabhāṁ paramāṁ prasūte || 29 ||


॥ इति श्री वेङ्कटेश्वर सुप्रभातम् ॥
|| iti śrī veṅkaṭeśvara suprabhātam ||



॥ श्री वेङ्कटेश्वर स्तोत्रम् ॥
|| śrī veṅkaṭeśvara stotram ||


कमला कुच चूचुक कुङ्कुमतो
नियतारुणितातुल नीलतनो
कमलायतलोचन लोकपते
विजयी भव वेङ्कटशैलपते ॥ १ ॥

kamalā kuca cūcuka kuṅkumato
niyatāruṇitātula nīlatano
kamalāyatalocana lokapate
vijayī bhava veṅkaṭaśailapate || 1 ||


सचतुर्मुखषण्मुखपञ्चमुख
प्रमुखाखिलदैवतमौलिमणे
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥ २ ॥

sacaturmukhaṣaṇmukhapañcamukha
pramukhākhiladaivatamaulimaṇe
śaraṇāgatavatsala sāranidhe
paripālaya māṁ vṛṣaśailapate || 2 ||


अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैर्पराधशतैः
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥ ३ ॥

ativelatayā tava durviṣahaiḥ
anuvelakṛtairparādhaśataiḥ
bharitaṁ tvaritaṁ vṛṣaśailapate
parayā kṛpayā paripāhi hare || 3 ||


अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात्
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ॥ ४ ॥

adhiveṅkaṭaśailamudāramate
janatābhimatādhikadānaratāt
paradevatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalaye || 4 ||


कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात्
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये ॥ ५ ॥

kalaveṇuravāvaśagopavadhū
śatakoṭivṛtātsmarakoṭisamāt
prativallavikābhimatātsukhadāt
vasudevasutānna paraṁ kalaye || 5 ||


अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते
रघुनायक राम रमेश विभो
वरदोभव देव दयाजलधे ॥ ६ ॥

abhirāmaguṇākara dāśarathe
jagadekadhanurdhara dhīramate
raghunāyaka rāma rameśa vibho
varadobhava deva dayājaladhe || 6 ||


अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहं
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराम मये ॥ ७ ॥

avanītanayākamanīyakaraṁ
rajanīkaracārumukhāmburuhaṁ
rajanīcararājatamomihiraṁ
mahanīyamahaṁ raghurāma maye || 7 ||


सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुखायममोघशरं
अपहाय रघूद्वहमन्यमहं
न कथञ्चन काञ्चन जातु भजे ॥ ८ ॥

sumukhaṁ suhṛdaṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukhāyamamoghaśaraṁ
apahāya raghūdvahamanyamahaṁ
na kathañcana kāñcana jātu bhaje || 8 ||


विना वेङ्कटेशं न नाथो नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९ ॥

vinā veṅkaṭeśaṁ na nātho nāthaḥ
sadā veṅkaṭeśaṁ smarāmi smarāmi
hare veṅkaṭeśa prasīda prasīda
priyaṁ veṅkaṭeśa prayaccha prayaccha || 9 ||


अहं दूरतस्ते पदाम्भोजयुग्म
प्रणामेच्छयाऽगत्य सेवां करोमि
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ १० ॥

ahaṁ dūrataste padāmbhojayugma
praṇāmecchayā'gatya sevāṁ karomi
sakṛtsevayā nityasevāphalaṁ tvaṁ
prayaccha prayaccha prabho veṅkaṭeśa || 10 ||


अज्ञानिना मया दोशान्
अशेषान्विहितान् हरे
क्षमस्व त्वं क्षमस्व त्वं
शेषशैल शिखामणे ॥ ११ ॥

ajñāninā mayā dośān
aśeṣānvihitān hare
kṣamasva tvaṁ kṣamasva tvaṁ
śeṣaśaila śikhāmaṇe || 11 ||


॥ इति श्री वेङ्कटेश्वर स्तोत्रम् ॥
|| iti śrī veṅkaṭeśvara stotram ||



॥ श्री वेङ्कटेश्वर प्रपत्ति ॥
|| śrī veṅkaṭeśvara prapatti ||


ईशानां जगतोऽस्य वेङ्कटपतेः विष्णोः परां प्रेयसीं
तद्वक्षस्थल नित्य वासरसिकां तत्क्षान्ति संवर्धिनीं
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरं ॥ १ ॥

īśānāṁ jagato'sya veṅkaṭapateḥ viṣṇoḥ parāṁ preyasīṁ
tadvakṣasthala nitya vāsarasikāṁ tatkṣānti saṁvardhinīṁ
padmālaṅkṛtapāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
vātsalyādiguṇojjvalāṁ bhagavatīṁ vande jaganmātaraṁ || 1 ||


श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्
स्वामिन् सुशीलसुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २ ॥

śrīman kṛpājalanidhe kṛtasarvaloka
sarvajña śakta natavatsala sarvaśeṣin
svāmin suśīlasulabhāśritapārijāta
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 2 ||


आनुपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३ ॥

ānūpurārpitasujātasugandhipuṣpa
saurabhyasaurabhakarau samasanniveśau
saumyau sadā'nubhavane'pi navānubhāvyau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 3 ||


सद्योविकासिसमुदित्वरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्तां
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४ ॥

sadyovikāsisamuditvarasāndrarāga
saurabhyanirbharasaroruhasāmyavārtāṁ
samyakṣu sāhasapadeṣu vilekhayantau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 4 ||


रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः
भव्यैरलङ्कृततलौ परतत्व चिन्हैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५ ॥

rekhāmayadhvajasudhākalaśātapatra
vajrāṅkuśāmburuhakalpakaśaṅkhacakraiḥ
bhavyairalaṅkṛtatalau paratatva cinhaiḥ
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 5 ||


ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ
उद्यन्नखांशुभिरुदस्तशशङ्कभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६ ॥

tāmrodaradyutiparājitapadmarāgau
bāhyairmahobhirabhibhūtamahendranīlau
udyannakhāṁśubhirudastaśaśaṅkabhāsau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 6 ||


सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ
कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७ ॥

sapremabhīti kamalākarapallavābhyāṁ
saṁvāhane'pi sapadi klamamādadhānau
kāntāvavāṅgmanasagocarasaukumāryau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 7 ||


लक्ष्मीमहीतदनुरूपनिजानुभाव
नीलादिदिव्यमहिषीकरपल्लवानां
आरुण्यसङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८ ॥

lakṣmīmahītadanurūpanijānubhāva
nīlādidivyamahiṣīkarapallavānāṁ
āruṇyasaṅkramaṇataḥ kila sāndrarāgau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 8 ||


नित्यान्नमद्विधिशिवादिकिरीटकोटि
प्रत्युप्त दीप्त नवरत्न महःप्ररोहैः
नीराजना विधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९ ॥

nityānnamadvidhiśivādikirīṭakoṭi
pratyupta dīpta navaratna mahaḥprarohaiḥ
nīrājanā vidhimudāramupādadhānau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 9 ||


विष्णोः पदे परम इत्युतिदप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाऽप्यपातौ
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १० ॥

viṣṇoḥ pade parama ityutidapraśaṁsau
yau madhva utsa iti bhogyatayā'pyapātau
bhūyastatheti tava pāṇitalapradiṣṭau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 10 ||


पार्थाय तत्सदृश सारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति
भूयोऽपि मह्यमिहतौ करदर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११ ॥

pārthāya tatsadṛśa sārathinā tvayaiva
yau darśitau svacaraṇau śaraṇaṁ vrajeti
bhūyo'pi mahyamihatau karadarśitau te
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 11 ||


मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्री वेङ्कटाद्रिशिखरे शिरसि श्रुतीनां
चित्तेऽप्यनन्यमनसां सममाहितौते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२ ॥

manmūrdhni kāliyaphaṇe vikaṭāṭavīṣu
śrī veṅkaṭādriśikhare śirasi śrutīnāṁ
citte'pyananyamanasāṁ samamāhitaute
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 12 ||


अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्री वेङ्कटाद्रि शिखराभरणायमानौ
आनन्दिताकिल मनो नयनौ तवैतौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३ ॥

amlānahṛṣyadavanītalakīrṇapuṣpau
śrī veṅkaṭādri śikharābharaṇāyamānau
ānanditākila mano nayanau tavaitau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 13 ||


प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ
प्राप्तौपरस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४ ॥

prāyaḥ prapanna janatā prathamāvagāhyau
mātusstanāviva śiśoramṛtāyamānau
prāptauparasparatulāmatulāntarau te
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 14 ||


सत्वोत्तरैस्सतत सेव्यपदाम्बुजेन
संसारतारकदयार्द्र दृगंचलेन
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५ ॥

satvottaraissatata sevyapadāmbujena
saṁsāratārakadayārdra dṛgaṁcalena
saumyopayantṛmuninā mama darśitau te
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 15 ||


श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्य त्वयि स्वयमुपेयतयास्फुरन्त्या
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६ ॥

śrīśa śriyā ghaṭikayā tvadupāyabhāve
prāpya tvayi svayamupeyatayāsphurantyā
nityāśritāya niravadyaguṇāya tubhyaṁ
syāṁ kiṅkaro vṛṣagirīśa na jātu mahyam || 16 ||


॥ इति श्री वेङ्कटेश्वर प्रपत्ति ॥
|| iti śrī veṅkaṭeśvara prapatti ||



॥ श्री वेङ्कटेश्वर मङ्गलाशासनम् ॥
|| śrī veṅkaṭeśvara maṅgalāśāsanam ||


श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥

śriyaḥ kāntāya kalyāṇa nidhaye nidhaye'rthināṁ
śrīveṅkaṭanivāsāya śrīnivāsāya maṅgalam || 1 ||


लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रमचक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥

lakṣmī savibhramāloka subhrū vibhramacakṣuṣe
cakṣuṣe sarvalokānāṁ veṅkaṭeśāya maṅgalam || 2 ||


श्री वेङ्कटाद्रि शृङ्गाङ्ग्र मङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥

śrī veṅkaṭādri śṛṅgāṅgra maṅgalābharaṇāṅghraye
maṅgalānāṁ nivāsāya veṅkaṭeśāya maṅgalam || 3 ||


सर्वावयसौन्दर्य संपदा सर्वचेतसां
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥

sarvāvayasaundarya saṁpadā sarvacetasāṁ
sadā sammohanāyāstu veṅkaṭeśāya maṅgalam || 4 ||


नित्याय निरवद्याय सत्यानन्दचिदात्मने
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥

nityāya niravadyāya satyānandacidātmane
sarvāntarātmane śrīmad veṅkaṭeśāya maṅgalam || 5 ||


स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥

svatassarvavide sarva śaktaye sarvaśeṣiṇe
sulabhāya suśīlāya veṅkaṭeśāya maṅgalam || 6 ||


परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुंजे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥

parasmai brahmaṇe pūrṇakāmāya paramātmane
prayuṁje paratattvāya veṅkaṭeśāya maṅgalam || 7 ||


आकाल तत्त्वमश्रान्तं आत्मनां अनुपश्यतां
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥

ākāla tattvamaśrāntaṁ ātmanāṁ anupaśyatāṁ
atṛptyamṛtarūpāya veṅkaṭeśāya maṅgalam || 8 ||


प्रायस्सवचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाऽऽदिशते श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥

prāyassavacaraṇau puṁsāṁ śaraṇyatvena pāṇinā
kṛpayā''diśate śrīmad veṅkaṭeśāya maṅgalam || 9 ||


दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः
अपांगैः सिंचते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥

dayāmṛta taraṅgiṇyāstaraṅgairiva śītalaiḥ
apāṁgaiḥ siṁcate viśvaṁ veṅkaṭeśāya maṅgalam || 10 ||


स्रग्भूषाम्बरहेतीनां सुषमावह मूर्तये
सर्वार्ती शमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥

sragbhūṣāmbarahetīnāṁ suṣamāvaha mūrtaye
sarvārtī śamanāyāstu veṅkaṭeśāya maṅgalam || 11 ||


श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥

śrīvaikuṇṭhaviraktāya svāmipuṣkariṇītaṭe
ramayā ramamāṇāya veṅkaṭeśāya maṅgalam || 12 ||


श्रीमद्सुन्दरजामातृमुनि मानसवासिने
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥

śrīmadsundarajāmātṛmuni mānasavāsine
sarvaloka nivāsāya śrīnivāsāya maṅgalam || 13 ||


मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४ ॥

maṅgalāśāsanaparairmadācārya purogamaiḥ
sarvaiśca pūrvairācāryaiḥ satkṛtāyāstu maṅgalam || 14 ||


॥ इति श्री वेङ्कटेश्वर मङ्गलाशासनम् ॥
|| iti śrī veṅkaṭeśvara maṅgalāśāsanam ||



॥ ॐ तत् सत् ॥
|| om tat sat ||




Friday, April 6, 2007

Prayers


वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये
जगतः पितरौ वन्दे पार्वतीपरमेष्वरौ॥

vāgarthāviva sampṛktau vāgarthapratipattaye
jagataḥ pitarau vande pārvatīparameṣvarau ||



दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालांदधान
हस्तेनेकैन पद्मम् सितमपि च शुकम् पुस्तकम् चापरेण।
भासाकुंदेन्दु शङ्खस्फटिकमणिनिभा भासमाना समान
सा मे वाग्देवतेयम् निवसतुवदने सर्वदा सुप्रसन्ना॥

dorbhiryuktā caturbhiḥ sphaṭikamaṇimayīmakṣamālāṁdadhāna
hastenekaina padmam sitamapi ca śukam pustakam cāpareṇa
bhāsākuṁdendu śaṅkhasphaṭikamaṇinibhā bhāsamānā samāna
sā me vāgdevateyam nivasatuvadane sarvadā suprasannā ||



वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ
निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा॥

vakratuṇḍa mahākāya sūryakoṭisamaprabha
nirvighnam kuru me deva sarvakāryeṣu sarvadā ||



वसुदेवसुतं देवं कम्सचाणूरमर्धनम्
देवकीपरमानन्दम् वन्दे कृष्णं जगत्गुरुम्॥

vasudevasutaṁ devaṁ kamsacāṇūramardhanam
devakīparamānandam vande kṛṣṇaṁ jagatgurum ||